Declension table of ?saptadaśavartani

Deva

MasculineSingularDualPlural
Nominativesaptadaśavartaniḥ saptadaśavartanī saptadaśavartanayaḥ
Vocativesaptadaśavartane saptadaśavartanī saptadaśavartanayaḥ
Accusativesaptadaśavartanim saptadaśavartanī saptadaśavartanīn
Instrumentalsaptadaśavartaninā saptadaśavartanibhyām saptadaśavartanibhiḥ
Dativesaptadaśavartanaye saptadaśavartanibhyām saptadaśavartanibhyaḥ
Ablativesaptadaśavartaneḥ saptadaśavartanibhyām saptadaśavartanibhyaḥ
Genitivesaptadaśavartaneḥ saptadaśavartanyoḥ saptadaśavartanīnām
Locativesaptadaśavartanau saptadaśavartanyoḥ saptadaśavartaniṣu

Compound saptadaśavartani -

Adverb -saptadaśavartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria