Declension table of ?saptadaśama

Deva

NeuterSingularDualPlural
Nominativesaptadaśamam saptadaśame saptadaśamāni
Vocativesaptadaśama saptadaśame saptadaśamāni
Accusativesaptadaśamam saptadaśame saptadaśamāni
Instrumentalsaptadaśamena saptadaśamābhyām saptadaśamaiḥ
Dativesaptadaśamāya saptadaśamābhyām saptadaśamebhyaḥ
Ablativesaptadaśamāt saptadaśamābhyām saptadaśamebhyaḥ
Genitivesaptadaśamasya saptadaśamayoḥ saptadaśamānām
Locativesaptadaśame saptadaśamayoḥ saptadaśameṣu

Compound saptadaśama -

Adverb -saptadaśamam -saptadaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria