Declension table of ?saptabhadra

Deva

MasculineSingularDualPlural
Nominativesaptabhadraḥ saptabhadrau saptabhadrāḥ
Vocativesaptabhadra saptabhadrau saptabhadrāḥ
Accusativesaptabhadram saptabhadrau saptabhadrān
Instrumentalsaptabhadreṇa saptabhadrābhyām saptabhadraiḥ saptabhadrebhiḥ
Dativesaptabhadrāya saptabhadrābhyām saptabhadrebhyaḥ
Ablativesaptabhadrāt saptabhadrābhyām saptabhadrebhyaḥ
Genitivesaptabhadrasya saptabhadrayoḥ saptabhadrāṇām
Locativesaptabhadre saptabhadrayoḥ saptabhadreṣu

Compound saptabhadra -

Adverb -saptabhadram -saptabhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria