Declension table of ?saptātman

Deva

MasculineSingularDualPlural
Nominativesaptātmā saptātmānau saptātmānaḥ
Vocativesaptātman saptātmānau saptātmānaḥ
Accusativesaptātmānam saptātmānau saptātmanaḥ
Instrumentalsaptātmanā saptātmabhyām saptātmabhiḥ
Dativesaptātmane saptātmabhyām saptātmabhyaḥ
Ablativesaptātmanaḥ saptātmabhyām saptātmabhyaḥ
Genitivesaptātmanaḥ saptātmanoḥ saptātmanām
Locativesaptātmani saptātmanoḥ saptātmasu

Compound saptātma -

Adverb -saptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria