Declension table of ?saptārṇavajaleśaya

Deva

NeuterSingularDualPlural
Nominativesaptārṇavajaleśayam saptārṇavajaleśaye saptārṇavajaleśayāni
Vocativesaptārṇavajaleśaya saptārṇavajaleśaye saptārṇavajaleśayāni
Accusativesaptārṇavajaleśayam saptārṇavajaleśaye saptārṇavajaleśayāni
Instrumentalsaptārṇavajaleśayena saptārṇavajaleśayābhyām saptārṇavajaleśayaiḥ
Dativesaptārṇavajaleśayāya saptārṇavajaleśayābhyām saptārṇavajaleśayebhyaḥ
Ablativesaptārṇavajaleśayāt saptārṇavajaleśayābhyām saptārṇavajaleśayebhyaḥ
Genitivesaptārṇavajaleśayasya saptārṇavajaleśayayoḥ saptārṇavajaleśayānām
Locativesaptārṇavajaleśaye saptārṇavajaleśayayoḥ saptārṇavajaleśayeṣu

Compound saptārṇavajaleśaya -

Adverb -saptārṇavajaleśayam -saptārṇavajaleśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria