Declension table of ?saptārṇava

Deva

MasculineSingularDualPlural
Nominativesaptārṇavaḥ saptārṇavau saptārṇavāḥ
Vocativesaptārṇava saptārṇavau saptārṇavāḥ
Accusativesaptārṇavam saptārṇavau saptārṇavān
Instrumentalsaptārṇavena saptārṇavābhyām saptārṇavaiḥ saptārṇavebhiḥ
Dativesaptārṇavāya saptārṇavābhyām saptārṇavebhyaḥ
Ablativesaptārṇavāt saptārṇavābhyām saptārṇavebhyaḥ
Genitivesaptārṇavasya saptārṇavayoḥ saptārṇavānām
Locativesaptārṇave saptārṇavayoḥ saptārṇaveṣu

Compound saptārṇava -

Adverb -saptārṇavam -saptārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria