Declension table of ?saptākṣara

Deva

NeuterSingularDualPlural
Nominativesaptākṣaram saptākṣare saptākṣarāṇi
Vocativesaptākṣara saptākṣare saptākṣarāṇi
Accusativesaptākṣaram saptākṣare saptākṣarāṇi
Instrumentalsaptākṣareṇa saptākṣarābhyām saptākṣaraiḥ
Dativesaptākṣarāya saptākṣarābhyām saptākṣarebhyaḥ
Ablativesaptākṣarāt saptākṣarābhyām saptākṣarebhyaḥ
Genitivesaptākṣarasya saptākṣarayoḥ saptākṣarāṇām
Locativesaptākṣare saptākṣarayoḥ saptākṣareṣu

Compound saptākṣara -

Adverb -saptākṣaram -saptākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria