Declension table of ?saptaṣaṣṭitama

Deva

NeuterSingularDualPlural
Nominativesaptaṣaṣṭitamam saptaṣaṣṭitame saptaṣaṣṭitamāni
Vocativesaptaṣaṣṭitama saptaṣaṣṭitame saptaṣaṣṭitamāni
Accusativesaptaṣaṣṭitamam saptaṣaṣṭitame saptaṣaṣṭitamāni
Instrumentalsaptaṣaṣṭitamena saptaṣaṣṭitamābhyām saptaṣaṣṭitamaiḥ
Dativesaptaṣaṣṭitamāya saptaṣaṣṭitamābhyām saptaṣaṣṭitamebhyaḥ
Ablativesaptaṣaṣṭitamāt saptaṣaṣṭitamābhyām saptaṣaṣṭitamebhyaḥ
Genitivesaptaṣaṣṭitamasya saptaṣaṣṭitamayoḥ saptaṣaṣṭitamānām
Locativesaptaṣaṣṭitame saptaṣaṣṭitamayoḥ saptaṣaṣṭitameṣu

Compound saptaṣaṣṭitama -

Adverb -saptaṣaṣṭitamam -saptaṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria