Declension table of ?saptaṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativesaptaṣaṣṭitamaḥ saptaṣaṣṭitamau saptaṣaṣṭitamāḥ
Vocativesaptaṣaṣṭitama saptaṣaṣṭitamau saptaṣaṣṭitamāḥ
Accusativesaptaṣaṣṭitamam saptaṣaṣṭitamau saptaṣaṣṭitamān
Instrumentalsaptaṣaṣṭitamena saptaṣaṣṭitamābhyām saptaṣaṣṭitamaiḥ saptaṣaṣṭitamebhiḥ
Dativesaptaṣaṣṭitamāya saptaṣaṣṭitamābhyām saptaṣaṣṭitamebhyaḥ
Ablativesaptaṣaṣṭitamāt saptaṣaṣṭitamābhyām saptaṣaṣṭitamebhyaḥ
Genitivesaptaṣaṣṭitamasya saptaṣaṣṭitamayoḥ saptaṣaṣṭitamānām
Locativesaptaṣaṣṭitame saptaṣaṣṭitamayoḥ saptaṣaṣṭitameṣu

Compound saptaṣaṣṭitama -

Adverb -saptaṣaṣṭitamam -saptaṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria