Declension table of ?sapratyayaka

Deva

NeuterSingularDualPlural
Nominativesapratyayakam sapratyayake sapratyayakāni
Vocativesapratyayaka sapratyayake sapratyayakāni
Accusativesapratyayakam sapratyayake sapratyayakāni
Instrumentalsapratyayakena sapratyayakābhyām sapratyayakaiḥ
Dativesapratyayakāya sapratyayakābhyām sapratyayakebhyaḥ
Ablativesapratyayakāt sapratyayakābhyām sapratyayakebhyaḥ
Genitivesapratyayakasya sapratyayakayoḥ sapratyayakānām
Locativesapratyayake sapratyayakayoḥ sapratyayakeṣu

Compound sapratyayaka -

Adverb -sapratyayakam -sapratyayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria