Declension table of ?sapratibhayā

Deva

FeminineSingularDualPlural
Nominativesapratibhayā sapratibhaye sapratibhayāḥ
Vocativesapratibhaye sapratibhaye sapratibhayāḥ
Accusativesapratibhayām sapratibhaye sapratibhayāḥ
Instrumentalsapratibhayayā sapratibhayābhyām sapratibhayābhiḥ
Dativesapratibhayāyai sapratibhayābhyām sapratibhayābhyaḥ
Ablativesapratibhayāyāḥ sapratibhayābhyām sapratibhayābhyaḥ
Genitivesapratibhayāyāḥ sapratibhayayoḥ sapratibhayānām
Locativesapratibhayāyām sapratibhayayoḥ sapratibhayāsu

Adverb -sapratibhayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria