Declension table of ?sapratibhaya

Deva

MasculineSingularDualPlural
Nominativesapratibhayaḥ sapratibhayau sapratibhayāḥ
Vocativesapratibhaya sapratibhayau sapratibhayāḥ
Accusativesapratibhayam sapratibhayau sapratibhayān
Instrumentalsapratibhayena sapratibhayābhyām sapratibhayaiḥ sapratibhayebhiḥ
Dativesapratibhayāya sapratibhayābhyām sapratibhayebhyaḥ
Ablativesapratibhayāt sapratibhayābhyām sapratibhayebhyaḥ
Genitivesapratibhayasya sapratibhayayoḥ sapratibhayānām
Locativesapratibhaye sapratibhayayoḥ sapratibhayeṣu

Compound sapratibhaya -

Adverb -sapratibhayam -sapratibhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria