Declension table of ?sapratiṣṭha

Deva

MasculineSingularDualPlural
Nominativesapratiṣṭhaḥ sapratiṣṭhau sapratiṣṭhāḥ
Vocativesapratiṣṭha sapratiṣṭhau sapratiṣṭhāḥ
Accusativesapratiṣṭham sapratiṣṭhau sapratiṣṭhān
Instrumentalsapratiṣṭhena sapratiṣṭhābhyām sapratiṣṭhaiḥ sapratiṣṭhebhiḥ
Dativesapratiṣṭhāya sapratiṣṭhābhyām sapratiṣṭhebhyaḥ
Ablativesapratiṣṭhāt sapratiṣṭhābhyām sapratiṣṭhebhyaḥ
Genitivesapratiṣṭhasya sapratiṣṭhayoḥ sapratiṣṭhānām
Locativesapratiṣṭhe sapratiṣṭhayoḥ sapratiṣṭheṣu

Compound sapratiṣṭha -

Adverb -sapratiṣṭham -sapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria