Declension table of ?sapratha

Deva

NeuterSingularDualPlural
Nominativesapratham saprathe saprathāni
Vocativesapratha saprathe saprathāni
Accusativesapratham saprathe saprathāni
Instrumentalsaprathena saprathābhyām saprathaiḥ
Dativesaprathāya saprathābhyām saprathebhyaḥ
Ablativesaprathāt saprathābhyām saprathebhyaḥ
Genitivesaprathasya saprathayoḥ saprathānām
Locativesaprathe saprathayoḥ sapratheṣu

Compound sapratha -

Adverb -sapratham -saprathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria