Declension table of ?sapramādā

Deva

FeminineSingularDualPlural
Nominativesapramādā sapramāde sapramādāḥ
Vocativesapramāde sapramāde sapramādāḥ
Accusativesapramādām sapramāde sapramādāḥ
Instrumentalsapramādayā sapramādābhyām sapramādābhiḥ
Dativesapramādāyai sapramādābhyām sapramādābhyaḥ
Ablativesapramādāyāḥ sapramādābhyām sapramādābhyaḥ
Genitivesapramādāyāḥ sapramādayoḥ sapramādānām
Locativesapramādāyām sapramādayoḥ sapramādāsu

Adverb -sapramādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria