Declension table of ?sapraiṣa

Deva

NeuterSingularDualPlural
Nominativesapraiṣam sapraiṣe sapraiṣāṇi
Vocativesapraiṣa sapraiṣe sapraiṣāṇi
Accusativesapraiṣam sapraiṣe sapraiṣāṇi
Instrumentalsapraiṣeṇa sapraiṣābhyām sapraiṣaiḥ
Dativesapraiṣāya sapraiṣābhyām sapraiṣebhyaḥ
Ablativesapraiṣāt sapraiṣābhyām sapraiṣebhyaḥ
Genitivesapraiṣasya sapraiṣayoḥ sapraiṣāṇām
Locativesapraiṣe sapraiṣayoḥ sapraiṣeṣu

Compound sapraiṣa -

Adverb -sapraiṣam -sapraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria