Declension table of ?sapotā

Deva

FeminineSingularDualPlural
Nominativesapotā sapote sapotāḥ
Vocativesapote sapote sapotāḥ
Accusativesapotām sapote sapotāḥ
Instrumentalsapotayā sapotābhyām sapotābhiḥ
Dativesapotāyai sapotābhyām sapotābhyaḥ
Ablativesapotāyāḥ sapotābhyām sapotābhyaḥ
Genitivesapotāyāḥ sapotayoḥ sapotānām
Locativesapotāyām sapotayoḥ sapotāsu

Adverb -sapotam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria