Declension table of ?sapiśāca

Deva

MasculineSingularDualPlural
Nominativesapiśācaḥ sapiśācau sapiśācāḥ
Vocativesapiśāca sapiśācau sapiśācāḥ
Accusativesapiśācam sapiśācau sapiśācān
Instrumentalsapiśācena sapiśācābhyām sapiśācaiḥ sapiśācebhiḥ
Dativesapiśācāya sapiśācābhyām sapiśācebhyaḥ
Ablativesapiśācāt sapiśācābhyām sapiśācebhyaḥ
Genitivesapiśācasya sapiśācayoḥ sapiśācānām
Locativesapiśāce sapiśācayoḥ sapiśāceṣu

Compound sapiśāca -

Adverb -sapiśācam -sapiśācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria