Declension table of ?saphenapuñja

Deva

NeuterSingularDualPlural
Nominativesaphenapuñjam saphenapuñje saphenapuñjāni
Vocativesaphenapuñja saphenapuñje saphenapuñjāni
Accusativesaphenapuñjam saphenapuñje saphenapuñjāni
Instrumentalsaphenapuñjena saphenapuñjābhyām saphenapuñjaiḥ
Dativesaphenapuñjāya saphenapuñjābhyām saphenapuñjebhyaḥ
Ablativesaphenapuñjāt saphenapuñjābhyām saphenapuñjebhyaḥ
Genitivesaphenapuñjasya saphenapuñjayoḥ saphenapuñjānām
Locativesaphenapuñje saphenapuñjayoḥ saphenapuñjeṣu

Compound saphenapuñja -

Adverb -saphenapuñjam -saphenapuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria