Declension table of ?saphalaprārthanā

Deva

FeminineSingularDualPlural
Nominativesaphalaprārthanā saphalaprārthane saphalaprārthanāḥ
Vocativesaphalaprārthane saphalaprārthane saphalaprārthanāḥ
Accusativesaphalaprārthanām saphalaprārthane saphalaprārthanāḥ
Instrumentalsaphalaprārthanayā saphalaprārthanābhyām saphalaprārthanābhiḥ
Dativesaphalaprārthanāyai saphalaprārthanābhyām saphalaprārthanābhyaḥ
Ablativesaphalaprārthanāyāḥ saphalaprārthanābhyām saphalaprārthanābhyaḥ
Genitivesaphalaprārthanāyāḥ saphalaprārthanayoḥ saphalaprārthanānām
Locativesaphalaprārthanāyām saphalaprārthanayoḥ saphalaprārthanāsu

Adverb -saphalaprārthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria