Declension table of ?sapatnasāhī

Deva

FeminineSingularDualPlural
Nominativesapatnasāhī sapatnasāhyau sapatnasāhyaḥ
Vocativesapatnasāhi sapatnasāhyau sapatnasāhyaḥ
Accusativesapatnasāhīm sapatnasāhyau sapatnasāhīḥ
Instrumentalsapatnasāhyā sapatnasāhībhyām sapatnasāhībhiḥ
Dativesapatnasāhyai sapatnasāhībhyām sapatnasāhībhyaḥ
Ablativesapatnasāhyāḥ sapatnasāhībhyām sapatnasāhībhyaḥ
Genitivesapatnasāhyāḥ sapatnasāhyoḥ sapatnasāhīnām
Locativesapatnasāhyām sapatnasāhyoḥ sapatnasāhīṣu

Compound sapatnasāhi - sapatnasāhī -

Adverb -sapatnasāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria