Declension table of ?sapakṣatva

Deva

NeuterSingularDualPlural
Nominativesapakṣatvam sapakṣatve sapakṣatvāni
Vocativesapakṣatva sapakṣatve sapakṣatvāni
Accusativesapakṣatvam sapakṣatve sapakṣatvāni
Instrumentalsapakṣatvena sapakṣatvābhyām sapakṣatvaiḥ
Dativesapakṣatvāya sapakṣatvābhyām sapakṣatvebhyaḥ
Ablativesapakṣatvāt sapakṣatvābhyām sapakṣatvebhyaḥ
Genitivesapakṣatvasya sapakṣatvayoḥ sapakṣatvānām
Locativesapakṣatve sapakṣatvayoḥ sapakṣatveṣu

Compound sapakṣatva -

Adverb -sapakṣatvam -sapakṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria