Declension table of ?sapādapīṭhā

Deva

FeminineSingularDualPlural
Nominativesapādapīṭhā sapādapīṭhe sapādapīṭhāḥ
Vocativesapādapīṭhe sapādapīṭhe sapādapīṭhāḥ
Accusativesapādapīṭhām sapādapīṭhe sapādapīṭhāḥ
Instrumentalsapādapīṭhayā sapādapīṭhābhyām sapādapīṭhābhiḥ
Dativesapādapīṭhāyai sapādapīṭhābhyām sapādapīṭhābhyaḥ
Ablativesapādapīṭhāyāḥ sapādapīṭhābhyām sapādapīṭhābhyaḥ
Genitivesapādapīṭhāyāḥ sapādapīṭhayoḥ sapādapīṭhānām
Locativesapādapīṭhāyām sapādapīṭhayoḥ sapādapīṭhāsu

Adverb -sapādapīṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria