Declension table of ?sanutṛ

Deva

NeuterSingularDualPlural
Nominativesanutṛ sanutṛṇī sanutṝṇi
Vocativesanutṛ sanutṛṇī sanutṝṇi
Accusativesanutṛ sanutṛṇī sanutṝṇi
Instrumentalsanutṛṇā sanutṛbhyām sanutṛbhiḥ
Dativesanutṛṇe sanutṛbhyām sanutṛbhyaḥ
Ablativesanutṛṇaḥ sanutṛbhyām sanutṛbhyaḥ
Genitivesanutṛṇaḥ sanutṛṇoḥ sanutṝṇām
Locativesanutṛṇi sanutṛṇoḥ sanutṛṣu

Compound sanutṛ -

Adverb -sanutṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria