Declension table of ?sanmati

Deva

FeminineSingularDualPlural
Nominativesanmatiḥ sanmatī sanmatayaḥ
Vocativesanmate sanmatī sanmatayaḥ
Accusativesanmatim sanmatī sanmatīḥ
Instrumentalsanmatyā sanmatibhyām sanmatibhiḥ
Dativesanmatyai sanmataye sanmatibhyām sanmatibhyaḥ
Ablativesanmatyāḥ sanmateḥ sanmatibhyām sanmatibhyaḥ
Genitivesanmatyāḥ sanmateḥ sanmatyoḥ sanmatīnām
Locativesanmatyām sanmatau sanmatyoḥ sanmatiṣu

Compound sanmati -

Adverb -sanmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria