Declension table of ?sanmārgasthā

Deva

FeminineSingularDualPlural
Nominativesanmārgasthā sanmārgasthe sanmārgasthāḥ
Vocativesanmārgasthe sanmārgasthe sanmārgasthāḥ
Accusativesanmārgasthām sanmārgasthe sanmārgasthāḥ
Instrumentalsanmārgasthayā sanmārgasthābhyām sanmārgasthābhiḥ
Dativesanmārgasthāyai sanmārgasthābhyām sanmārgasthābhyaḥ
Ablativesanmārgasthāyāḥ sanmārgasthābhyām sanmārgasthābhyaḥ
Genitivesanmārgasthāyāḥ sanmārgasthayoḥ sanmārgasthānām
Locativesanmārgasthāyām sanmārgasthayoḥ sanmārgasthāsu

Adverb -sanmārgastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria