Declension table of ?sanmaṇi

Deva

MasculineSingularDualPlural
Nominativesanmaṇiḥ sanmaṇī sanmaṇayaḥ
Vocativesanmaṇe sanmaṇī sanmaṇayaḥ
Accusativesanmaṇim sanmaṇī sanmaṇīn
Instrumentalsanmaṇinā sanmaṇibhyām sanmaṇibhiḥ
Dativesanmaṇaye sanmaṇibhyām sanmaṇibhyaḥ
Ablativesanmaṇeḥ sanmaṇibhyām sanmaṇibhyaḥ
Genitivesanmaṇeḥ sanmaṇyoḥ sanmaṇīnām
Locativesanmaṇau sanmaṇyoḥ sanmaṇiṣu

Compound sanmaṇi -

Adverb -sanmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria