Declension table of ?sanirviśeṣa

Deva

MasculineSingularDualPlural
Nominativesanirviśeṣaḥ sanirviśeṣau sanirviśeṣāḥ
Vocativesanirviśeṣa sanirviśeṣau sanirviśeṣāḥ
Accusativesanirviśeṣam sanirviśeṣau sanirviśeṣān
Instrumentalsanirviśeṣeṇa sanirviśeṣābhyām sanirviśeṣaiḥ sanirviśeṣebhiḥ
Dativesanirviśeṣāya sanirviśeṣābhyām sanirviśeṣebhyaḥ
Ablativesanirviśeṣāt sanirviśeṣābhyām sanirviśeṣebhyaḥ
Genitivesanirviśeṣasya sanirviśeṣayoḥ sanirviśeṣāṇām
Locativesanirviśeṣe sanirviśeṣayoḥ sanirviśeṣeṣu

Compound sanirviśeṣa -

Adverb -sanirviśeṣam -sanirviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria