Declension table of ?sanirghāta

Deva

NeuterSingularDualPlural
Nominativesanirghātam sanirghāte sanirghātāni
Vocativesanirghāta sanirghāte sanirghātāni
Accusativesanirghātam sanirghāte sanirghātāni
Instrumentalsanirghātena sanirghātābhyām sanirghātaiḥ
Dativesanirghātāya sanirghātābhyām sanirghātebhyaḥ
Ablativesanirghātāt sanirghātābhyām sanirghātebhyaḥ
Genitivesanirghātasya sanirghātayoḥ sanirghātānām
Locativesanirghāte sanirghātayoḥ sanirghāteṣu

Compound sanirghāta -

Adverb -sanirghātam -sanirghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria