Declension table of ?sanikāra

Deva

NeuterSingularDualPlural
Nominativesanikāram sanikāre sanikārāṇi
Vocativesanikāra sanikāre sanikārāṇi
Accusativesanikāram sanikāre sanikārāṇi
Instrumentalsanikāreṇa sanikārābhyām sanikāraiḥ
Dativesanikārāya sanikārābhyām sanikārebhyaḥ
Ablativesanikārāt sanikārābhyām sanikārebhyaḥ
Genitivesanikārasya sanikārayoḥ sanikārāṇām
Locativesanikāre sanikārayoḥ sanikāreṣu

Compound sanikāra -

Adverb -sanikāram -sanikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria