Declension table of ?saniṣṭha

Deva

MasculineSingularDualPlural
Nominativesaniṣṭhaḥ saniṣṭhau saniṣṭhāḥ
Vocativesaniṣṭha saniṣṭhau saniṣṭhāḥ
Accusativesaniṣṭham saniṣṭhau saniṣṭhān
Instrumentalsaniṣṭhena saniṣṭhābhyām saniṣṭhaiḥ saniṣṭhebhiḥ
Dativesaniṣṭhāya saniṣṭhābhyām saniṣṭhebhyaḥ
Ablativesaniṣṭhāt saniṣṭhābhyām saniṣṭhebhyaḥ
Genitivesaniṣṭhasya saniṣṭhayoḥ saniṣṭhānām
Locativesaniṣṭhe saniṣṭhayoḥ saniṣṭheṣu

Compound saniṣṭha -

Adverb -saniṣṭham -saniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria