Declension table of ?sanadīgirikānana

Deva

MasculineSingularDualPlural
Nominativesanadīgirikānanaḥ sanadīgirikānanau sanadīgirikānanāḥ
Vocativesanadīgirikānana sanadīgirikānanau sanadīgirikānanāḥ
Accusativesanadīgirikānanam sanadīgirikānanau sanadīgirikānanān
Instrumentalsanadīgirikānanena sanadīgirikānanābhyām sanadīgirikānanaiḥ sanadīgirikānanebhiḥ
Dativesanadīgirikānanāya sanadīgirikānanābhyām sanadīgirikānanebhyaḥ
Ablativesanadīgirikānanāt sanadīgirikānanābhyām sanadīgirikānanebhyaḥ
Genitivesanadīgirikānanasya sanadīgirikānanayoḥ sanadīgirikānanānām
Locativesanadīgirikānane sanadīgirikānanayoḥ sanadīgirikānaneṣu

Compound sanadīgirikānana -

Adverb -sanadīgirikānanam -sanadīgirikānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria