Declension table of ?samyagvṛtta

Deva

NeuterSingularDualPlural
Nominativesamyagvṛttam samyagvṛtte samyagvṛttāni
Vocativesamyagvṛtta samyagvṛtte samyagvṛttāni
Accusativesamyagvṛttam samyagvṛtte samyagvṛttāni
Instrumentalsamyagvṛttena samyagvṛttābhyām samyagvṛttaiḥ
Dativesamyagvṛttāya samyagvṛttābhyām samyagvṛttebhyaḥ
Ablativesamyagvṛttāt samyagvṛttābhyām samyagvṛttebhyaḥ
Genitivesamyagvṛttasya samyagvṛttayoḥ samyagvṛttānām
Locativesamyagvṛtte samyagvṛttayoḥ samyagvṛtteṣu

Compound samyagvṛtta -

Adverb -samyagvṛttam -samyagvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria