Declension table of ?samyagukta

Deva

MasculineSingularDualPlural
Nominativesamyaguktaḥ samyaguktau samyaguktāḥ
Vocativesamyagukta samyaguktau samyaguktāḥ
Accusativesamyaguktam samyaguktau samyaguktān
Instrumentalsamyaguktena samyaguktābhyām samyaguktaiḥ samyaguktebhiḥ
Dativesamyaguktāya samyaguktābhyām samyaguktebhyaḥ
Ablativesamyaguktāt samyaguktābhyām samyaguktebhyaḥ
Genitivesamyaguktasya samyaguktayoḥ samyaguktānām
Locativesamyagukte samyaguktayoḥ samyagukteṣu

Compound samyagukta -

Adverb -samyaguktam -samyaguktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria