Declension table of ?samyaggatā

Deva

FeminineSingularDualPlural
Nominativesamyaggatā samyaggate samyaggatāḥ
Vocativesamyaggate samyaggate samyaggatāḥ
Accusativesamyaggatām samyaggate samyaggatāḥ
Instrumentalsamyaggatayā samyaggatābhyām samyaggatābhiḥ
Dativesamyaggatāyai samyaggatābhyām samyaggatābhyaḥ
Ablativesamyaggatāyāḥ samyaggatābhyām samyaggatābhyaḥ
Genitivesamyaggatāyāḥ samyaggatayoḥ samyaggatānām
Locativesamyaggatāyām samyaggatayoḥ samyaggatāsu

Adverb -samyaggatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria