Declension table of samyagdarśana

Deva

MasculineSingularDualPlural
Nominativesamyagdarśanaḥ samyagdarśanau samyagdarśanāḥ
Vocativesamyagdarśana samyagdarśanau samyagdarśanāḥ
Accusativesamyagdarśanam samyagdarśanau samyagdarśanān
Instrumentalsamyagdarśanena samyagdarśanābhyām samyagdarśanaiḥ samyagdarśanebhiḥ
Dativesamyagdarśanāya samyagdarśanābhyām samyagdarśanebhyaḥ
Ablativesamyagdarśanāt samyagdarśanābhyām samyagdarśanebhyaḥ
Genitivesamyagdarśanasya samyagdarśanayoḥ samyagdarśanānām
Locativesamyagdarśane samyagdarśanayoḥ samyagdarśaneṣu

Compound samyagdarśana -

Adverb -samyagdarśanam -samyagdarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria