Declension table of ?samuṣita

Deva

NeuterSingularDualPlural
Nominativesamuṣitam samuṣite samuṣitāni
Vocativesamuṣita samuṣite samuṣitāni
Accusativesamuṣitam samuṣite samuṣitāni
Instrumentalsamuṣitena samuṣitābhyām samuṣitaiḥ
Dativesamuṣitāya samuṣitābhyām samuṣitebhyaḥ
Ablativesamuṣitāt samuṣitābhyām samuṣitebhyaḥ
Genitivesamuṣitasya samuṣitayoḥ samuṣitānām
Locativesamuṣite samuṣitayoḥ samuṣiteṣu

Compound samuṣita -

Adverb -samuṣitam -samuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria