Declension table of ?sammūḍhacetasā

Deva

FeminineSingularDualPlural
Nominativesammūḍhacetasā sammūḍhacetase sammūḍhacetasāḥ
Vocativesammūḍhacetase sammūḍhacetase sammūḍhacetasāḥ
Accusativesammūḍhacetasām sammūḍhacetase sammūḍhacetasāḥ
Instrumentalsammūḍhacetasayā sammūḍhacetasābhyām sammūḍhacetasābhiḥ
Dativesammūḍhacetasāyai sammūḍhacetasābhyām sammūḍhacetasābhyaḥ
Ablativesammūḍhacetasāyāḥ sammūḍhacetasābhyām sammūḍhacetasābhyaḥ
Genitivesammūḍhacetasāyāḥ sammūḍhacetasayoḥ sammūḍhacetasānām
Locativesammūḍhacetasāyām sammūḍhacetasayoḥ sammūḍhacetasāsu

Adverb -sammūḍhacetasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria