Declension table of ?sammodamānā

Deva

FeminineSingularDualPlural
Nominativesammodamānā sammodamāne sammodamānāḥ
Vocativesammodamāne sammodamāne sammodamānāḥ
Accusativesammodamānām sammodamāne sammodamānāḥ
Instrumentalsammodamānayā sammodamānābhyām sammodamānābhiḥ
Dativesammodamānāyai sammodamānābhyām sammodamānābhyaḥ
Ablativesammodamānāyāḥ sammodamānābhyām sammodamānābhyaḥ
Genitivesammodamānāyāḥ sammodamānayoḥ sammodamānānām
Locativesammodamānāyām sammodamānayoḥ sammodamānāsu

Adverb -sammodamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria