Declension table of ?sammiśra

Deva

NeuterSingularDualPlural
Nominativesammiśram sammiśre sammiśrāṇi
Vocativesammiśra sammiśre sammiśrāṇi
Accusativesammiśram sammiśre sammiśrāṇi
Instrumentalsammiśreṇa sammiśrābhyām sammiśraiḥ
Dativesammiśrāya sammiśrābhyām sammiśrebhyaḥ
Ablativesammiśrāt sammiśrābhyām sammiśrebhyaḥ
Genitivesammiśrasya sammiśrayoḥ sammiśrāṇām
Locativesammiśre sammiśrayoḥ sammiśreṣu

Compound sammiśra -

Adverb -sammiśram -sammiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria