Declension table of ?sammīlita

Deva

MasculineSingularDualPlural
Nominativesammīlitaḥ sammīlitau sammīlitāḥ
Vocativesammīlita sammīlitau sammīlitāḥ
Accusativesammīlitam sammīlitau sammīlitān
Instrumentalsammīlitena sammīlitābhyām sammīlitaiḥ sammīlitebhiḥ
Dativesammīlitāya sammīlitābhyām sammīlitebhyaḥ
Ablativesammīlitāt sammīlitābhyām sammīlitebhyaḥ
Genitivesammīlitasya sammīlitayoḥ sammīlitānām
Locativesammīlite sammīlitayoḥ sammīliteṣu

Compound sammīlita -

Adverb -sammīlitam -sammīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria