Declension table of ?sammadavatā

Deva

FeminineSingularDualPlural
Nominativesammadavatā sammadavate sammadavatāḥ
Vocativesammadavate sammadavate sammadavatāḥ
Accusativesammadavatām sammadavate sammadavatāḥ
Instrumentalsammadavatayā sammadavatābhyām sammadavatābhiḥ
Dativesammadavatāyai sammadavatābhyām sammadavatābhyaḥ
Ablativesammadavatāyāḥ sammadavatābhyām sammadavatābhyaḥ
Genitivesammadavatāyāḥ sammadavatayoḥ sammadavatānām
Locativesammadavatāyām sammadavatayoḥ sammadavatāsu

Adverb -sammadavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria