Declension table of ?sammānita

Deva

MasculineSingularDualPlural
Nominativesammānitaḥ sammānitau sammānitāḥ
Vocativesammānita sammānitau sammānitāḥ
Accusativesammānitam sammānitau sammānitān
Instrumentalsammānitena sammānitābhyām sammānitaiḥ sammānitebhiḥ
Dativesammānitāya sammānitābhyām sammānitebhyaḥ
Ablativesammānitāt sammānitābhyām sammānitebhyaḥ
Genitivesammānitasya sammānitayoḥ sammānitānām
Locativesammānite sammānitayoḥ sammāniteṣu

Compound sammānita -

Adverb -sammānitam -sammānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria