Declension table of ?sammānanīya

Deva

MasculineSingularDualPlural
Nominativesammānanīyaḥ sammānanīyau sammānanīyāḥ
Vocativesammānanīya sammānanīyau sammānanīyāḥ
Accusativesammānanīyam sammānanīyau sammānanīyān
Instrumentalsammānanīyena sammānanīyābhyām sammānanīyaiḥ sammānanīyebhiḥ
Dativesammānanīyāya sammānanīyābhyām sammānanīyebhyaḥ
Ablativesammānanīyāt sammānanīyābhyām sammānanīyebhyaḥ
Genitivesammānanīyasya sammānanīyayoḥ sammānanīyānām
Locativesammānanīye sammānanīyayoḥ sammānanīyeṣu

Compound sammānanīya -

Adverb -sammānanīyam -sammānanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria