Declension table of ?sambudhyamānā

Deva

FeminineSingularDualPlural
Nominativesambudhyamānā sambudhyamāne sambudhyamānāḥ
Vocativesambudhyamāne sambudhyamāne sambudhyamānāḥ
Accusativesambudhyamānām sambudhyamāne sambudhyamānāḥ
Instrumentalsambudhyamānayā sambudhyamānābhyām sambudhyamānābhiḥ
Dativesambudhyamānāyai sambudhyamānābhyām sambudhyamānābhyaḥ
Ablativesambudhyamānāyāḥ sambudhyamānābhyām sambudhyamānābhyaḥ
Genitivesambudhyamānāyāḥ sambudhyamānayoḥ sambudhyamānānām
Locativesambudhyamānāyām sambudhyamānayoḥ sambudhyamānāsu

Adverb -sambudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria