Declension table of ?sambodhita

Deva

MasculineSingularDualPlural
Nominativesambodhitaḥ sambodhitau sambodhitāḥ
Vocativesambodhita sambodhitau sambodhitāḥ
Accusativesambodhitam sambodhitau sambodhitān
Instrumentalsambodhitena sambodhitābhyām sambodhitaiḥ sambodhitebhiḥ
Dativesambodhitāya sambodhitābhyām sambodhitebhyaḥ
Ablativesambodhitāt sambodhitābhyām sambodhitebhyaḥ
Genitivesambodhitasya sambodhitayoḥ sambodhitānām
Locativesambodhite sambodhitayoḥ sambodhiteṣu

Compound sambodhita -

Adverb -sambodhitam -sambodhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria