Declension table of ?sambhūyayāna

Deva

NeuterSingularDualPlural
Nominativesambhūyayānam sambhūyayāne sambhūyayānāni
Vocativesambhūyayāna sambhūyayāne sambhūyayānāni
Accusativesambhūyayānam sambhūyayāne sambhūyayānāni
Instrumentalsambhūyayānena sambhūyayānābhyām sambhūyayānaiḥ
Dativesambhūyayānāya sambhūyayānābhyām sambhūyayānebhyaḥ
Ablativesambhūyayānāt sambhūyayānābhyām sambhūyayānebhyaḥ
Genitivesambhūyayānasya sambhūyayānayoḥ sambhūyayānānām
Locativesambhūyayāne sambhūyayānayoḥ sambhūyayāneṣu

Compound sambhūyayāna -

Adverb -sambhūyayānam -sambhūyayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria