Declension table of ?sambhūtatva

Deva

NeuterSingularDualPlural
Nominativesambhūtatvam sambhūtatve sambhūtatvāni
Vocativesambhūtatva sambhūtatve sambhūtatvāni
Accusativesambhūtatvam sambhūtatve sambhūtatvāni
Instrumentalsambhūtatvena sambhūtatvābhyām sambhūtatvaiḥ
Dativesambhūtatvāya sambhūtatvābhyām sambhūtatvebhyaḥ
Ablativesambhūtatvāt sambhūtatvābhyām sambhūtatvebhyaḥ
Genitivesambhūtatvasya sambhūtatvayoḥ sambhūtatvānām
Locativesambhūtatve sambhūtatvayoḥ sambhūtatveṣu

Compound sambhūtatva -

Adverb -sambhūtatvam -sambhūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria