Declension table of ?sambhūtabhūrigajavājipadātisainya

Deva

NeuterSingularDualPlural
Nominativesambhūtabhūrigajavājipadātisainyam sambhūtabhūrigajavājipadātisainye sambhūtabhūrigajavājipadātisainyāni
Vocativesambhūtabhūrigajavājipadātisainya sambhūtabhūrigajavājipadātisainye sambhūtabhūrigajavājipadātisainyāni
Accusativesambhūtabhūrigajavājipadātisainyam sambhūtabhūrigajavājipadātisainye sambhūtabhūrigajavājipadātisainyāni
Instrumentalsambhūtabhūrigajavājipadātisainyena sambhūtabhūrigajavājipadātisainyābhyām sambhūtabhūrigajavājipadātisainyaiḥ
Dativesambhūtabhūrigajavājipadātisainyāya sambhūtabhūrigajavājipadātisainyābhyām sambhūtabhūrigajavājipadātisainyebhyaḥ
Ablativesambhūtabhūrigajavājipadātisainyāt sambhūtabhūrigajavājipadātisainyābhyām sambhūtabhūrigajavājipadātisainyebhyaḥ
Genitivesambhūtabhūrigajavājipadātisainyasya sambhūtabhūrigajavājipadātisainyayoḥ sambhūtabhūrigajavājipadātisainyānām
Locativesambhūtabhūrigajavājipadātisainye sambhūtabhūrigajavājipadātisainyayoḥ sambhūtabhūrigajavājipadātisainyeṣu

Compound sambhūtabhūrigajavājipadātisainya -

Adverb -sambhūtabhūrigajavājipadātisainyam -sambhūtabhūrigajavājipadātisainyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria