Declension table of ?sambhuktā

Deva

FeminineSingularDualPlural
Nominativesambhuktā sambhukte sambhuktāḥ
Vocativesambhukte sambhukte sambhuktāḥ
Accusativesambhuktām sambhukte sambhuktāḥ
Instrumentalsambhuktayā sambhuktābhyām sambhuktābhiḥ
Dativesambhuktāyai sambhuktābhyām sambhuktābhyaḥ
Ablativesambhuktāyāḥ sambhuktābhyām sambhuktābhyaḥ
Genitivesambhuktāyāḥ sambhuktayoḥ sambhuktānām
Locativesambhuktāyām sambhuktayoḥ sambhuktāsu

Adverb -sambhuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria